B 193-22 Bhuvaneśvarītripurasundarīmantra

Manuscript culture infobox

Filmed in: B 193/22
Title: Bhuvaneśvarītripurasundarīmantra
Dimensions: 28 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/78
Remarks:


Reel No. B 0193/22

Inventory No. 12123

Title Bhuvaneśvarῑtripurasundarῑmantra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Page 11-13

Foliation figureson the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/78

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīgurupādukāya namaḥ ||

śrīsatyayugamadhye ādināthāya namaḥ |


buvaneśvara ṛṣiḥ paṭhi pūjitvā || śrītretāyugamadhye mīnanāthāya namaḥ || śrīdvāparayugamadhye cauraṅgīnāthāya namaḥ

|| śrīkaliyugamadhye gorakhanāthāya namaḥ || ācāryyaḥ śaṃkartācāryāya namaḥ || śrīgurubhyo namaḥ ||

śrīparamagurubhyo namaḥ || śrīparāparagurubhyo namaḥ || dīkṣāgurubhyo namaḥ || paradīkṣāgurubhyo namah |

śikṣāgurubhyo namaḥ || śrītrupurasundarī devyai namaḥ || (fol. 1v1–5)


End

oṃ ādipānaṃ mame śrībhuvaneśvarī svāhā || oṃ dvitīyapātradale bālāsaevaṛṣi milivaisi kili kāṭi papilā karati pātra

oṃ dhātrīpātra namāmyahaṃ bālā || bhuvaneśvarī svāhā | tṛtīyapātradale namāmy ahaṃ tripurasṃdarī svāhā |

caturthapātradale maṃcadurgā saṃjīvanīpātra bījagaṃgāmūlamantra parikarītipātra brahmānaṃ sumantrayet | (( vāsaprasāda

caturthapātra namāmyahaṃ | śrīsuṃdarī svāhā | oṃ paṃcamapātradale lakṣmī annapūrṇādhanī)) +je mane vākṣare sāsādevīdale

bahudhā siddhiḥ | tava prasanne phuraṃ saṃbuddhiḥ | oṃ namaḥ paṃcamo pātra namāmi | śrī annapūrṇā svāhā || ṣaṣṭamo

pātradale mahodarī aṣṭamau namaḥ | dhurasabharikarikavapaje jāhā mane devī ditāhā ṣaṣṭamo pātra namāmhyahaṃ || oṃ

oṃ klīṁ oṃ śrīṁ oṃ śrīṁ suṃdarī svāhā || || (fol. 4v7–13)


«Colophon(s)»


iti śrībhuvaneśvarī tripurasuṃdarī samāptā || || śubham || (fol. 4v13)


Microfilm Details

Reel No. B 0193/22

Date of Filming none

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 21-06-2012

Bibliography